E 156-7(1) Durgākalaśasthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 156/7
Title: Durgākalaśasthāpanavidhi
Dimensions: 18.5 x 10.2 cm x 8 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 156-7 Inventory No. 19874

Title Durgākalaśasthāpanavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State Incomplete and undamaged

Size 18.5 x10.2 cm

Lines per Folio 6-9

Owner / Deliverer Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E 2612

Used for edition no/yes

Manuscript Features

The first and last exposure are repeated.

Excerpts

Beginning

oṃ namaḥ śrīgurave || || atha kalaśavidhiḥ || tatrādau trir ācamya || jalākṣataṃ gṛtvā || adyādi, vākya(!) || gotranāmaśarmmaḥ(!) kāyarvaṃṅ(!)manaḥ(!)ñjñānājñāna-

kṛtākṛtasaptajanmādyaprabhṛtisakalapākṣayārthaṃ śrutismṛtipurāṇāgamaṣatrokta- phalaprāptyarthaṃ śrīdurgākalaśathāpanam(!) ahaṃ kariṣye, diti(!)saṃkalpa(!) ||

tataḥ bālukayā vedīṃ nīrmāya || catuḥ saṃskāṃryyā || phaṭ tāḍanaṃ || [[rakū?]] phaṭ

tāḍanaṃ || hrūṃ avaguṃṭhanaṃ || vaṃ dhenumudrayā mṛtīkṛtya ||                             (x.7b:1- x.8a:4)

End

oṃ śrīdurgādevī ihāgaccha 2 iha tiṣṭha 2 iha saṃnidho bhava yāvat pūjā(!) karomy ahaṃ || ity āvāhanaṃ || lelihāmudrayā, prāṇapratiṣṭhāṃ kṛtvā || oṃ āṃ hrīṃ kroṃ

śrīdurgādevyā prāṇāpprāṇasarvvendriyāni(!) ihāgacha(!) sukhaṃ ciraṃ tiṣṭhantu

svāhā || tataḥ pādyādi nivedanaṃ || oṃ durgādevyai pādyaṃ namaḥ evaṃ arghyaṃ 2 snānaṃ 2 candanaṃ 2 akṣataṃ,(!) puṣpaṃ, dhūpadīpādyupacā[[rā]]n nivedya,

triyāṃjali japastotra || (dho) japake || (x.10b:3-9)

Microfilm Details

Reel No. E 156/7

Date of Filming 22-12-1976

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-06-2003-

Bibliography